Monday, October 23, 2023

Rig veda 1.141.4

प्र यत् पितुः परमान् नीयते पर्य् आ पृक्षुधो वीरुधो दंसु रोहति |
उभा यद् अस्य जनुषं यद् इन्वत आद् इद् यविष्ठो अभवद् घृणा शुचिः ||


pra yat pituḥ paramān nīyate pary ā pṛkṣudho vīrudho daṃsu rohati |
ubhā yad asya januṣaṃ yad invata ād id yaviṣṭho abhavad ghṛṇā śuciḥ ||

- pra yat pituḥ paramān nīyate pary ā: When the supreme father (Purusha) comes down
-pṛkṣudho vīrudho daṃsu rohati: He evolves/ascends wonderfully by hungrily feeding on the plants (life forms in physical world)
- ubhā yad asya januṣaṃ yad invata: Both (mothers knowledge/aditi and ignorance/diti. Symbolically 2 fire sticks) cause the birth (of purusha) for the sacrificer (mental being)
-ād id yaviṣṭho abhavad ghṛṇā śuciḥ: so that the purusha who has descended is youthful and pure.

No comments:

Post a Comment